Wednesday, 4 January 2023

चिदानंद रूप: शिवोहम शिवोहम

निर्वाणषटकम् 

मनोबुद्धय्हंकार चित्तानि नाहं
न च श्रोत्रजिव्हे न च घ्राणनेत्रे
न च व्योमभूमिर्न तेजो न वायु:
चिदानंद रूप: शिवोहम् शिवोहम्
।।१।।

न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुर्न वा पञ्चकोश:

न वाक् पाणिपादौ न चोपस्थपायू
चिदानंद रूप: शिवोहम्  शिवोहम्
।।२।।

न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभाव:

न धर्मो न चार्थो न कामो न मोक्ष:
चिदानंद रूप:  शिवोहम् शिवोहम्
।।३।।

न पुण्यं न पापं न सौख्यं न दुःखं
न मंत्रो न तीर्थम् न वेदा न यज्ञा:

अहं भोजनं नैव भोज्यं न भोक्ता
चिदानंदरू: शिवोहम् शिवोहम्
।।४।।

न मे मृत्युशंका न मे जातिभेद: 
पिता नैव मे नैव माता न जन्म
न बन्धुर्न मित्रं गुरुर्नैव शिष्य: 
चिदानंद रूप: शिवोहम् शिवोहम्।।५।।

अहं निर्विकल्पो निराकाररूपो
विभुर्व्याप्य सर्वत्र सर्वइन्द्रियाणाम्
सदा मे समत्वं न मुक्तिर्न बंध: 
चिदानंदरूप: शिवोहम् शिवोहम्।।६।।

आत्मषट्कम/निर्वाणषटकम् 



No comments:

Post a Comment