निर्वाणषटकम्
मनोबुद्धय्हंकार चित्तानि नाहं
न च श्रोत्रजिव्हे न च घ्राणनेत्रे।
न च व्योमभूमिर्न तेजो न वायु:
चिदानंद रूप: शिवोहम् शिवोहम्।।१।।
न च व्योमभूमिर्न तेजो न वायु:
चिदानंद रूप: शिवोहम् शिवोहम्।।१।।
न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुर्न वा पञ्चकोश:।
न वाक् पाणिपादौ न चोपस्थपायू
चिदानंद रूप: शिवोहम् शिवोहम्।।२।।
न वा सप्तधातुर्न वा पञ्चकोश:।
न वाक् पाणिपादौ न चोपस्थपायू
चिदानंद रूप: शिवोहम् शिवोहम्।।२।।
न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभाव:।
न धर्मो न चार्थो न कामो न मोक्ष:
चिदानंद रूप: शिवोहम् शिवोहम्।।३।।
मदो नैव मे नैव मात्सर्यभाव:।
न धर्मो न चार्थो न कामो न मोक्ष:
चिदानंद रूप: शिवोहम् शिवोहम्।।३।।
न पुण्यं न पापं न सौख्यं न दुःखं
न मंत्रो न तीर्थम् न वेदा न यज्ञा:।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानंदरू: शिवोहम् शिवोहम्।।४।।
न मंत्रो न तीर्थम् न वेदा न यज्ञा:।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानंदरू: शिवोहम् शिवोहम्।।४।।
न मे मृत्युशंका न मे जातिभेद:
पिता नैव मे नैव माता न जन्म।
न बन्धुर्न मित्रं गुरुर्नैव शिष्य:
न बन्धुर्न मित्रं गुरुर्नैव शिष्य:
चिदानंद रूप: शिवोहम् शिवोहम्।।५।।
अहं निर्विकल्पो निराकाररूपो
विभुर्व्याप्य सर्वत्र सर्वइन्द्रियाणाम्।
सदा मे समत्वं न मुक्तिर्न बंध:
सदा मे समत्वं न मुक्तिर्न बंध:
चिदानंदरूप: शिवोहम् शिवोहम्।।६।।
आत्मषट्कम/निर्वाणषटकम्
No comments:
Post a Comment